शासकः वास्तविकः आकारः

मोबाईल संस्करणम् अत्र

भवतः ब्राउजर् कैनवास-तत्त्वस्य समर्थनं न करोति ।

एकस्य इञ्चस्य स्नातकः: १. ", ., प्रति इञ्च् पिक्सेल : १., स्क्रीन रिजोल्यूशन : १.

सुलभ एवं सटीक ऑनलाइन शासक

इदं सुविधाजनकं ऑनलाइन-शासकं यत् वास्तविक-आकारं, सेमी-मिमी-इञ्च्-मात्रायां मापनं कर्तुं शक्यते स्म, उपरितनः अर्धः मिलीमीटर्-शासकः, सेन्टिमीटर्-शासकः च, अधः अर्धः इञ्च-शासकः च अस्ति भवतः द्रव्यस्य दीर्घतां समीचीनतया मापनार्थं वयं दृढतया अनुशंसयामः यत् भवान् प्रथमं एतत् ऑनलाइन-शासकं मापनं करोतु, प्रति-इञ्च्-समीचीनानि पिक्सेल्स् स्वस्य उपकरणे सेट् कुर्वन्तु, समायोजनस्य अनन्तरं, भवतः समीपे सर्वाधिकं सटीकं शासकं ऑनलाइन भविष्यति

अस्य वर्चुअल् रुलरस्य वास्तविक आकारे कथं समायोजनं कर्तव्यम्

अत्यन्तं सटीकं शासकं ऑनलाइन भवितुं केवलं पिक्सेल प्रति इञ्च्(PPI) सेट् कुर्वन्तु, अधः भवतः उपकरणे प्रति इञ्च् पिक्सेल्स् ज्ञातुं केचन उपायाः सन्ति ।
  1. मम लैपटॉपस्य विस्तृतपर्दे (१३.६"x७.६"), रिजोल्यूशनं च १३६६x७६८ पिक्सेल, १३६६ / १३.६ = १००.४४ पीपीआई अस्ति । भवतः वर्तमानयन्त्रस्य स्क्रीन-रिजोल्यूशन १३६६x७६८ पिक्सेल् अस्ति ।
  2. "display by pixel density" इति ऑनलाइन अन्वेषणं कुर्वन्तु, पश्यन्तु यत् भवतः उपकरणस्य ब्राण्ड् मॉडल् च अस्ति वा, अहं भाग्यशाली अस्मि तथा च मम स्क्रीनस्य 100 PPI अस्ति इति ज्ञातम्।
  3. दीर्घतायाः तुलनां कर्तुं मानकवस्तूनाम् उपयोगं कुर्वन्तु, स्वस्य बटुकस्य जाँचं कुर्वन्तु, अस्माकं तुलनावस्तु भवितुं किमपि कागदधनस्य उपयोगं कुर्वन्तु, ततः "भवतः कागदधनस्य विस्तारः" इति ऑनलाइन अन्वेषणं कुर्वन्तु, यदा भवन्तः विस्तारं जानन्ति, तदा भवन्तः तया शासकस्य PPI सेटिंग् समायोजयितुं शक्नुवन्ति, भवन्तः भवतः पार्श्वे कस्यापि मानक आकारस्य वस्तुनः तुलनां कर्तुं शक्नोति, यथा, मुद्रा, क्रेडिट् कार्ड्, सीडी, कागजधनं, मोबाईलफोनम्, कार्यालये, A4 आकारस्य मुद्रणीयं कागदं उत्तमं तुलनावस्तु भवति, यावत् दीर्घकालं यावत् अधिकं सटीकं भवति। अधः ruler adjuster अस्मान् सटीकताम् अधिकसुलभतया मापनं कर्तुं साहाय्यं करोति ।
  4. अत्यन्तं सटीकः मार्गः, अहं वास्तविकशासकेन आभासी शासकस्य आकारं मापनस्य अनन्तरं, मया ज्ञातं यत् चिह्नानि 30cm इत्यत्र अत्यन्तं सटीकानि न सन्ति, अतः अहं पूर्वनिर्धारितपिक्सेलं प्रति इञ्चं(PPI) 100.7 यावत् समायोजयामि, अधुना मम सर्वाधिकं सटीकं आभासी अस्ति जालपुटे शासकः।
  5. प्रत्येकस्य यन्त्रस्य स्वकीयः PPI भवति, उदा. मम Asus लैपटॉपः 100.7 PPI, Apple MacBook Air 127.7 PPI, Xiaomi Mi Pad 3 163 PPI, मम मोबाईलफोन (Sony Xperia C5, OPPO R11 Plus) द्वौ अपि 122.6 PPI, Apple iPhone 5 163 PPI, iPhone 7 162 च अस्ति पीपीआई, आईफोन एक्स १५१.७ पीपीआई अस्ति ।

स्वस्य उपकरणानुसारं प्रति इञ्च् पिक्सेल् सेट् कृत्वा स्क्रीन् मध्ये रुलरं समायोजयन्तु, ततः सम्यक् रुलरस्य उपयोगं कर्तुं शक्नुवन्ति ।
प्रति इञ्च् पिक्सेल्: १. , ९. स्क्रीन् मध्ये शासकं संरेखयितुं मानकरूपेण वास्तविकं विजेट् चिनोतु, ततः कोष्ठके पिक्सेलस्य संख्यां वर्धयन्तु/हानि कुर्वन्तु तथा च रक्षितुं Pixel Settings बटनं नुदन्तु: