शासकः भवतः प्रतिबिम्बे

भवतः ब्राउजर् कैनवास-तत्त्वस्य समर्थनं न करोति ।

चलनम् परिभ्रमतु ° पृष्ठभूमि

स्वस्य चित्रे वर्चुअल् रुलरं स्थापयन्तु, भवन्तः रुलरं चालयितुं परिभ्रमितुं च शक्नुवन्ति, एतेन भवन्तः लम्बतां मापनार्थं रुलरस्य उपयोगः कथं करणीयः इति अभ्यासं कर्तुं शक्नोति ।

इमेज् इत्यत्र एतस्य वर्चुअल् रुलरस्य उपयोगः कथं भवति

  1. पृष्ठभूमिं भवितुं स्वस्य चित्रं चिनोतु
  2. यदा शासकस्य उपरि मूषकं स्थापयति तदा भवन्तः तत् चालयितुं कर्षितुं शक्नुवन्ति
  3. when mouse over the ruler end , भवन्तः तत् परिभ्रमितुं कर्षितुं शक्नुवन्ति
  4. भवन्तः स्वस्य अभ्यासस्य परिणामान् डाउनलोड् कर्तुं शक्नुवन्ति

शासकं कथं पठितव्यम्

मापनशासकस्य उपयोगात् पूर्वं प्रथमं निर्धारयन्तु यत् एषः इञ्च-शासकः अस्ति वा सेन्टिमीटर-शासकः अस्ति वा । विश्वस्य अधिकांशदेशाः मेट्रिकदीर्घतायाः उपयोगं कुर्वन्ति, कतिपयान् कन्ट्रीन् विहाय, यथा अमेरिकादेशः, येषु अद्यापि साम्राज्यदीर्घतायाः उपयोगः भवति ।

शासकस्य उपरि बहवः रेखाः संख्याचिह्नानि च सन्ति, शून्यं आरम्भचिह्नं भवति, वस्तुनः उपरि शासकं स्थापयन्तु, अथवा तद्विपरीतम्, शासकस्य उपरि वस्तु स्थापयन्तु, भवन्तः शून्यस्य रेखां स्वस्य वस्तुनः अन्ते यावत् संरेखितुं अर्हन्ति, ततः वस्तुनः परं अन्तं पश्यन्तु, यस्मिन् रेखायां तत् संरेखितम् अस्ति, सा दीर्घता। for inch ruler, यदि रेखा २ चिह्निता अस्ति तर्हि २ इञ्च् दीर्घता भवति, cm ruler कृते, यदि रेखा ५ चिह्निता अस्ति तर्हि ५ से.मी.

मुख्यतुल्ययोः मध्ये बहवः लघुतराः रेखाः सन्ति, ताः च तस्य विभाजनार्थं प्रयुज्यन्ते, इञ्च-शासकस्य कृते, १ इञ्च-२ इञ्च्-चिह्नस्य मध्ये, सा रेखा १/२ इञ्च्, अर्ध-इञ्च्, ० तः गणयित्वा , अर्थात् १ १/२ इञ्च् ।

सेमी शासकस्य कृते १ से.मी., २ से.मी. च चिह्नस्य मध्ये सा रेखा ०.५ से.मी., से.मी., अर्धं, या अपि ५ मि.मी. ० तः गणयित्वा अर्थात् १.५ से.मी.

लम्बाई इकाई परिवर्तक